Sanskrit Segmenter Summary


Input: उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते
Chunks: upanīya tu yaḥ śiṣyam vedam adhyāpayet dvijaḥ sakalpam sarahasyam ca tam ācāryam pracakṣate
SH SelectionUoH Analysis

upanīya tu ya śiyam vedam adhyāpayet dvija sakalpam sarahasyam ca tam ācāryam pracakate 
upanīya
tu
yaḥ
śiṣyam
vedam
adhyāpayet
dvijaḥ
sa
kalpam
sa
rahasyam
ca
tam
ācāryam
pracakṣate



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria